Caturdaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुर्दशः सर्गः

caturdaśaḥ sargaḥ



ādi-prasthāna



atha smṛtikavāṭena pidhāyendriyasaṃvaram|

bhojane bhava mātrājño dhyānāyānāmayāya ca||1||



prāṇāpānau nigṛṇhāti glāninidre prayacchati|

kṛto hyatyarthamāhāro vihanti ca parākramam||2||



yathā cātyarthamāhāraḥ kṛto'narthāya kalpate|

upayuktastathātyalpo na sāmarthyāya kalpate||3||



ācayaṃ dyutimutsāhaṃ prayogaṃ balameva ca|

bhojanaṃ kṛtamatyalpaṃ śarīrasyāpakarṣati||4||



yathā bhāreṇa namate laghunonnamate tulā|

samā tiṣṭhati yuktena bhojyeneyaṃ tathā tanuḥ||5||



tasmādabhyavaharttavyaṃ svaśaktimanupaśyatā|

nātimātraṃ na cātyalpaṃ meyaṃ mānavaśādapi||6||



atyākrānto hi kāyāgnirguruṇānnena śāmyati|

avacchanna ivālpo'gniḥ sahasā mahatendhasā||7||



atyantamapi saṃhāro nāhārasya praśasyate|

anāhāro hi nirvāti nirindhana ivānalaḥ||8||



yasmānnāsti vināhārāt sarvaprāṇābhṛtāṃ sthitiḥ|

tasmād duṣyati nāhāro vikalpo'tra tu vāryate||9||



na hyekaviṣaye'nyatra sajyante prāṇinastathā|

avijñāte yathāhāre boddhavyaṃ tatra kāraṇam||10||



cikitsārthaṃ yathā dhatte vraṇasyālepanaṃ vraṇī|

kṣudvighātārthamāhārastadvat sevyo mumukṣuṇā||11||



bhārasyodvahanārthaṃ ca rathākṣo'bhyajyate yathā|

bhojanaṃ prāṇayātrārthaṃ tadvad vidvānniṣevate||12||



samatikramaṇārthaṃ ca kāntārasya yathādhvagau|

putramāṃsāni khādetāṃ dampatī bhṛśaduḥkhitau||13||



evamabhyavaharttavyaṃ bhojanaṃ pratisaṃkhyayā|

na bhūṣārthaṃ na vapuṣo na madāya na dṛptaye||14||



dhāraṇārthaṃ śarīrasya bhojanaṃ hi vidhīyate|

upastambhaḥ pipatiṣordubalasyeva veśmanaḥ||15||



plavaṃ yatnād yathā kaścid badhnīyād dhārayedapi|

na tatsnehena yāvattu mahaughasyottitīrṣayā||16||



tathopakaraṇaiḥ kāyaṃ dhārayanti parīkṣakāḥ|

na tatsnehena yāvattu duḥkhaughasya titīrṣayā||17||



śocatā pīḍyamānena dīyate śatrave yathā|

na bhaktyā nāpi tarṣeṇa kevalaṃ prāṇaguptaye||18||



yogācārastathāhāraṃ śarīrāya prayacchati|

kevalaṃ kṣudvighātārthaṃ na rāgeṇa na bhaktaye||19||



manodhāraṇayā caiva pariṇāmyātmavānahaḥ|

vidhūya nidrāṃ yogena niśāmapyatināmayet||20||



hṛdi yatsaṃjñinaścaiva nidrā prādurbhavettava|

guṇavatsaṃjñitāṃ saṃjñāṃ tadā manasi mā kṛthāḥ||21||



dhāturārambhadhṛtyośca sthāmavikramayorapi|

nityaṃ manasi kāryaste bādhyamānena nidrayā||22||



āmnātavyāśca viśadaṃ te dharmā ye pariśrutāḥ|

parebhyaścopadeṣṭavyāḥ saṃcintyāḥ svayameva ca||23||



prakledyamadbhirvadanaṃ vilokyāḥ sarvato diśaḥ|

cāryā dṛṣṭiśca tārāsu jijāgariṣuṇā sadā||24||



antargatairacapalairvaśasthāyibhirindriyaiḥ|

avikṣiptena manasā caṃkramyasvāsva vā niśi||25||



bhaye prītau ca śoke ca nidrayā nābhibhūyate|

tasmānnidrābhiyogeṣu sevitavyamidaṃ trayam||26||



bhayamāgamanānmṛtyoḥ prītiṃ dharmaparigrahāt|

janmaduḥkhādaparyantācchokamāgantumarhasi||27||



evamādiḥ kramaḥ saumya kāryo jāgaraṇaṃ prati|

vandhyaṃ hi śayanādāyuḥ ka prājñaḥ kartumarhasi||28||



doṣavyālānatikramya vyālān gṛhagatāniva|

kṣamaṃ prājñasya na svaptuṃ nistitīrṣormahad bhayam||29||



pradīpte jīvaloke hi mṛtyuvyādhijarāgnibhiḥ|

kaḥ śayīta nirudvegaḥ pradīpta iva veśmani||30||



tasmāttama iti jñātvā nidrāṃ nāveṣṭumarhasi|

apraśānteṣu doṣeṣu saśastreṣviva śatruṣu||31||



pūrvaṃ yāmaṃ triyāmāyāḥ prayogeṇātināmya tu|

sevyā śayyā śarīrasya viśrāmārthaṃ svatantriṇā||32||



dakṣiṇena tu pārśvena sthitayālokasaṃjñayā|

prabodhaṃ hṛdaye kṛtvā śayīthāḥ śāntamānasaḥ||33||



yāme tṛtīye cotthāya carannāsīna eva vā|

bhūyo yogaṃ manaḥśuddhau kurvīthā niyatendriyaḥ||34||



athāsanagatasthānaprekṣitavyāhṛtādiṣu|

saṃprajānan kriyāḥ sarvāḥ smṛtimādhātumarhasi||35||



dvārādhyakṣa iva dvāri yasya praṇihitā smṛtiḥ|

dharṣayanti na taṃ doṣāḥ puraṃ guptamivārayaḥ||36||



na tasyotpadyate kleśo yasya kāyagatā smṛtiḥ|

cittaṃ sarvāsvavasthāsu bālaṃ dhātrīva rakṣati||37||



śaravyaḥ sa tu doṣāṇāṃ yo hīnaḥ smṛtivarmaṇā|

raṇasthaḥ pratiśatrūṇāṃ vihīna iva varmaṇā||38||



anāthaṃ tanmano jñeyaṃ yatsmṛtirnābhirakṣati|

nirṇetā dṛṣṭirahito viṣameṣu caranniva||39||



anartheṣu prasaktāśca svārthebhyaśca parāṅmukhā|

yadbhaye sati nodvignāḥ smṛtināśo'tra kāraṇam||40||



svabhūmiṣu guṇāḥ sarve ye ca śīlādayaḥ sthitāḥ|

vikīrṇā iva gā gopaḥ smṛtistānanugacchati||41||



pranaṣṭamamṛtaṃ tasya yasya viprasṛtā smṛtiḥ|

hastasthamamṛtaṃ tasya yasya kāyagatā smṛtiḥ||42||



āryo nyāyaḥ kutastasya smṛtiryasya na vidyate|

yasyāryo nāsti ca nyāyaḥ pranaṣṭastasya satpathaḥ||43||



pranaṣṭo yasya sanmārgo naṣṭaṃ tasyāmṛtaṃ padam|

pranaṣṭamamṛtaṃ yasya sa duḥkhānna vimucyate||44||



tasmāccarana caro'smīti sthito'smīti cādhiṣṭhitaḥ|

evamādiṣu kāryeṣu smṛtimādhātumarhasi||45||



yogānulomaṃ vijanaṃ viśabdaṃ śayyāsanaṃ saumya tathā bhajasva|

kāyasya kṛtvā hi vivekamādau sukho'dhigantuṃ manaso vivekaḥ||46||



alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṃ bhajate viviktam|

sa kṣaṇyate hyapratilabdhamārgaścarannivorvyāṃ bahukaṇṭakāyām||47||



adṛṣṭatattvena parīkṣakeṇa sthitena citre viṣayapracāre|

cittaṃ niṣeddhuṃ na sukhena śakyaṃ kṛṣṭādako gauriva sasyamadhyāt||48||



anīryamāṇastu yathānilena praśāntimāgacchati citrabhānuḥ|

alpena yatnena tathā vivikteṣvaghaṭṭitaṃ śāntimupaiti cetaḥ||49||



kvacidbhuktvā yattad vasanamapi yattatparihito

vasannātmārāmaḥ kvacana vijane yo'bhiramate|

kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ

pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakamiva||50||



yadi dvandvārāme jagati viṣayavyagrahṛdaye

vivikte nirdvando viharati kṛtī śāntahṛdayaḥ|

tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo

viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat||51||



vasañśūnyāgāre yadi satatameko'bhiramate

yadi kleśotpādaiḥ saha na ramate śatrubhiriva|

carannātmārāmo yadi ca pibati prītisalilaṃ

tato bhuṅkte śreṣṭhaṃ tridaśapatirājyādapi sukham||52||



saundarananda mahākāvye "ādi-prasthāna" nāma caturdaśa sarga samāpta||